A 233-3 Karmabalyarcanavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 233/3
Title: Karmabalyarcanavidhi
Dimensions: 29 x 16 cm x 51 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/734
Remarks:
Reel No. A 233-3 Inventory No. 30345
Title Karmabalyarcanavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 29.0 x 16.0 cm
Folios 51
Lines per Folio 10
Foliation figures in the middle right-hand margin of the verso
Date of Copying NS 827
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/734
Manuscript Features
karmavalyāṛcanavidhi patra 51
Excerpts
Beginning
❖ oṁ namaḥ śrīmahā(gaṇeśāyai(!)) namaḥ ||
śrīgurubhyo namaḥ ||
a⟨r⟩tha karmmabalividhi[r] likhyate || ||
yajamānapuṣpabhājanayā cake || adyādi || vākya || mānavagotrayajamānasya ⟪nasya⟫ śrī3jayabhūpatīndramallavarmmaṇa śrī3sveṣṭadevatāprītyarthaṃ śrīcaṇḍikādevyā navagṛhapraveśapratiṣṭhākarmmavalyā[r]ccaṇa(!)[ṃ] ka[r]tuṃ puṣpabhājanaṃ samarppyāmi⟨ḥ⟩ || || (fol. 1v1–5)
End
ambe pūrvvagataṃ paraṃ bhagavatīcaitanyarūpātmike |
jñānecchābahulā tathā hariharau, brahmā parīcibhramaṃ |
bhāsvatd bhairavapaṃcakaṃ taranu ca śrīyoginīpaṃcakaṃ
candrā[r]kkau ca marīcaṣaṭkavimalaṃ, māṃ pātu nityaṃ śrīkujā <ref name="ftn1">pāda d is unmetrical.</ref> || ||
‥ ‥ ‥ kāya || mohanīkāyāva || svānaviya || ‥ ‥ ‥ ‥ ‥ ‥ || yajamāna ādi nasvāna viyamālakvastā || || maṇḍalaṅoya || || sākithāya || || ‥ ‥ sarjjanyāya || balicchoya thava thava thāyasa || || (fol. 50v6–51r2)
Colophon
iti karmmabalyārccanavidhi samāptaḥ || || ||
samvat 827 vaiśākhaśukla akṣatṛtīyā budhavāra thva kuhnu śrīśrījayabhūpatīndramalladeva sana kvātha pratiṣṭhā yāṅā yā || (fo. 51r2–4)
Microfilm Details
Reel No. A 233/3
Date of Filming 16-01-1972
Exposures 54
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 03-12-2009
Bibliography
<references/>